________________
-
१८
। हैम-शब्दानुशासनस्य द्वन्द्वे वा । १।४।११। द्वन्द्वसमासस्थस्य अदन्तस्य सर्वादेः
जस इर्वा स्यात् । पूर्वोत्तरे पूर्वोत्तराः ॥ ११ ॥ न सर्वादिः ।१।४।१२। द्वन्द्वे सर्वादिः सर्वादिः न स्यात् ।
पूर्वापराय, पूर्वापरात् , पूर्वापरे । कतर-कतमानाम् , कतर-कतमकाः ॥१२॥ तृतीयान्तात् पूर्वावरं योगे । १।४।१३। तृतीयान्तात् परौ पूर्वाऽवरौ योगे-सम्बन्धे सति
सर्वादी न स्याताम् । मासेन पूर्वाय मासपूर्वाय ।
दिनेनावराय दिनावराय ।
.
..1