________________
स्वीपक्ष-लघुवृत्तिः ।
जस इः । १।४।९। सादेः अदन्तस्य जस इ: स्यात् ।
सर्वे ॥९॥ नेमा-ऽर्द्ध-प्रथम-चरम-तया-ऽया ऽप-कतिपयस्य वा । १।४।१०। नेमादीनि नामानि, तयायौ प्रत्ययौ । . . तेषां अदन्तानां
जस इर्वा स्यात् नेमे, नेमाः । अढ़ें, अभः ।
प्रथमे, प्रथमाः । चरमे, चरमाः ।
द्वितये, द्वितयाः । - त्रये, त्रयाः । अल्पे, अल्पाः ।
.. कतिपये, कतिपयाः ॥१०॥