________________
८६ 1
[ हैम-शब्दानुशासनस्य
सर्व, विश्व, उभ, उभयट् , __ अन्य, अन्यतर, इतर, डतर, डतम, त्व, त्वत् , नेम, . सम-सिमौ सर्वार्थों, पूर्व-परा-वर-दक्षिणो-त्तरा-परा-धराणि
व्यवस्थायाम् , स्वम-ज्ञाति-धनाख्यायाम् ,
अन्तरंबहिर्योगो-पसंव्यानयोरपुरि, त्यद् , तद् , यद् ,
अदस् , इदम् , एतद् , एक द्वि,
युष्मद् , अस्मद् , भवतु किम्
इत्यसंज्ञायां सर्वादिः ॥७॥ डेः स्मिन् । १।४।८। सर्वादेः अदन्तस्य डेः स्मिन् स्यात् ।
सर्वस्मिन् ॥८॥