SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ८६ 1 [ हैम-शब्दानुशासनस्य सर्व, विश्व, उभ, उभयट् , __ अन्य, अन्यतर, इतर, डतर, डतम, त्व, त्वत् , नेम, . सम-सिमौ सर्वार्थों, पूर्व-परा-वर-दक्षिणो-त्तरा-परा-धराणि व्यवस्थायाम् , स्वम-ज्ञाति-धनाख्यायाम् , अन्तरंबहिर्योगो-पसंव्यानयोरपुरि, त्यद् , तद् , यद् , अदस् , इदम् , एतद् , एक द्वि, युष्मद् , अस्मद् , भवतु किम् इत्यसंज्ञायां सर्वादिः ॥७॥ डेः स्मिन् । १।४।८। सर्वादेः अदन्तस्य डेः स्मिन् स्यात् । सर्वस्मिन् ॥८॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy