________________
स्वोपक्ष-लघुवृत्तिः ]
अतः एत् स्यात्
एषु, एभिः, देवयोः ॥४॥ टा-ङसोरिन-स्यौ । १।४।५। आत परयोः टाङसोः यथासङ्ख्यं इन-स्यौ स्याताम् ।
- तेन, यस्य ॥५॥ डे-ङस्योर्यातौ १।४।६। आत परस्य डे-ईसेश्च यथासङ्ख्यं य-आत्च स्याताम् ।
देवाय, देवात् ॥ ६॥ सर्वादेः स्मै-स्मातौ ।९।४।७। सर्वादेरदन्तस्य सम्बन्धिनोः इंडस्यो यथासङ्ख्य स्मै-स्मातौ स्याताम् ।
सर्वस्मै, सर्वस्मात् ।