________________
८४]__ [ हैम-शब्दानुशासनस्य
भिस् एस । १।४।२। आत् परस्य स्यादेः भिसः
ऐम स्यात् । देवैः ।
ऐस्करणात् अतिजरसैः ॥२॥ इदमदसोऽक्येव ।९।४।३। : इदमदसोः अक्येव सति
आत् परस्य मिस ऐस् स्यात् ।
___ इमकैः, अमुकैः । अक्येव इति किम् ?
एभिः अमीभिः ॥३॥ एद बहु-स्भोसि ।१।४।४। बह्वर्थे स्यादौ
सादौ भादौ ओसि च परे