SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१२ ] [ हैम-शब्दानुशासनस्य स्तोकं पचति । सुखं स्थाता ॥४१॥ काला-ध्वनोाप्तौ । २।२। ४२ । व्याप्ति: अत्यन्तसंयोगः । ___ व्याप्तौ द्योत्यायां कालाऽध्व वाचिभ्यां द्वितीया स्यात् । मासं गुडधानाः-कल्याणी अधीते वा । क्रोशं गिरिः-कुटिला नदी, क्रोशमधीते वा । व्याप्तौ इति किम् ? मासस्य-मासे वा व्यहं गुडधानाः । क्रोशस्य-क्रोशे वा एकदेशे ____ कुटिला नदी ॥४२॥ सिद्धौ तृतीया । २ । २ । ४३ । सिद्धौ-फलनिष्पत्तौ द्योत्यायां कालाऽ-ध्ववाचिभ्यां टा-भ्यां-भिस्लक्षणा तृतीया
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy