________________
२१२ ]
[ हैम-शब्दानुशासनस्य
स्तोकं पचति ।
सुखं स्थाता ॥४१॥ काला-ध्वनोाप्तौ । २।२। ४२ । व्याप्ति: अत्यन्तसंयोगः । ___ व्याप्तौ द्योत्यायां कालाऽध्व वाचिभ्यां
द्वितीया स्यात् । मासं गुडधानाः-कल्याणी अधीते वा । क्रोशं गिरिः-कुटिला नदी,
क्रोशमधीते वा । व्याप्तौ इति किम् ? मासस्य-मासे वा व्यहं गुडधानाः । क्रोशस्य-क्रोशे वा एकदेशे
____ कुटिला नदी ॥४२॥ सिद्धौ तृतीया । २ । २ । ४३ । सिद्धौ-फलनिष्पत्तौ द्योत्यायां कालाऽ-ध्ववाचिभ्यां टा-भ्यां-भिस्लक्षणा तृतीया