SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ] यथासंख्यं __एक-द्वि-बहौ स्यात् । मासेन मासाभ्यां मासैर्वा __ आवश्यकमधीतम् । क्रोशेन क्रोशाभ्यां क्रोशैर्वा प्राभृतमधीतम् । सिद्धौ इति किम् ? मासमधीत आचारी, नाऽनेन गृहीतः ॥४३॥ हेतु-कर्तृ-करणेस्थम्भूतलक्षणे ।२।२।४४ । फलसाधनयोग्यो-हेतुः । किञ्चित्प्रकारं आपन्नस्य चिह्न-इत्थम्भूतलक्षणं । हेत्वादिवृत्तेः नाम्नः तृतीया स्यात् । धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । अपि त्वं कमण्डलुना च्छात्रमद्राक्षी ? ॥४४॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy