________________
स्वोपज्ञ - लघुवृत्ति:
]
| २११
उत्कृष्टे - ऽनू - पेन । २ । २ । ३९ ।
4
उत्कृष्टार्थात् अनूपाभ्यां युक्ताद् द्वितीया स्यात् ।
अनुसिद्धसेनं कवयः ।
उपोमास्वतिं सगृहीतारः ॥ ३९ ॥ कर्म्मणि । २ । २ । ४० ।
नानः कर्मणि
द्वितीया स्यात् ।
कटं करोति, तण्डुलान् पचति, रवि पश्यति,
अजां नयति ग्रामम्
गां दोग्धि पयः ॥ ४० ॥
क्रिया-विशेषणात् । ५ । २ । ४१ ।
क्रियायाः यद् विशेषणं,
तद्वाचिनो
द्वितीया स्यात् ।