SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१० ] [ हैम-शब्दानुशासनस्य यदत्र मां प्रति-मां परिमामनु-स्यात तद्दीयताम् । वृक्षं प्रति-परि-अनु वा विद्यत् ।। वृक्षं वृक्षं प्रति-परि-अनु वा सेकः । ___ साधुमैत्रो मातरं प्रति-परि-अनु वा । एतेष्विति किम् ? __ अनु वनस्याऽशनिर्गता ॥ ३७॥ हेतु-सहार्थेऽनुना ।। ५। ३८ । हेतुः जनकः । सहार्थः तुल्ययोगो विद्यमानता च, __ तद्विषयोऽप्युपचारात् । तयोर्वर्तमानात् अनुना युक्ताद् द्वितीया स्यात् । जिनजन्मोत्सवमन्वागच्छन् सुराः, गिरिमन्ववसिता सेना ॥ ३८॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy