________________
२१० ]
[ हैम-शब्दानुशासनस्य यदत्र मां प्रति-मां परिमामनु-स्यात तद्दीयताम् ।
वृक्षं प्रति-परि-अनु वा विद्यत् ।। वृक्षं वृक्षं प्रति-परि-अनु वा सेकः । ___ साधुमैत्रो मातरं प्रति-परि-अनु वा । एतेष्विति किम् ?
__ अनु वनस्याऽशनिर्गता ॥ ३७॥ हेतु-सहार्थेऽनुना ।। ५। ३८ । हेतुः जनकः ।
सहार्थः तुल्ययोगो विद्यमानता च, __ तद्विषयोऽप्युपचारात् । तयोर्वर्तमानात् अनुना युक्ताद्
द्वितीया स्यात् । जिनजन्मोत्सवमन्वागच्छन् सुराः,
गिरिमन्ववसिता सेना ॥ ३८॥