SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्तिः ] [ २०९ लक्षण-वीप्स्ये-स्थम्भूते ध्वभिना । २ । २ । ३६ । लक्षण चिह्नम् , वीप्साकर्मवीप्स्यम् , इत्थम्भूतः किश्चित्प्रकारमापन्नः, एषु वर्तमानात् अभिना युक्ताद् द्वितीया स्यात् । वृक्षमभि विद्युत् , वृक्ष वृक्षमभि सेकः, साधुमैत्रो मातरमभि । लक्षणाऽऽदिष्विति किम् ? यदत्र ममाभि स्यात् तद् दीयताम् ॥३६।। भागनि च प्रति-पय-नुभिःशश३७॥ स्वीकार्योऽशः भागः तत्स्वामी-भागी. तत्र, लक्षणादिषु च वर्तमानात् प्रत्यादिभिर्युक्ताद् द्वितीया स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy