SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०८ ] [ हैम-शब्दानुशासनस्य येन पश्चिमां गतः तेन पश्चिमां नीतः ॥ ३३ ॥ द्वित्वेऽधो ऽध्युपरिभिः । २ । २ । ३४ । - द्विरुक्तैः ए भिर्युक्तात् नाम्नः द्वितीया स्यात् । अधोऽधो ग्रामम् । अध्यऽधि ग्रामम् । उपर्युपरि ग्रामं ग्रामाः । द्वित्व इति किम् ? अधो गृहस्य || ३४ ॥ सर्वो-भया -ऽभिपरिणा तसा । २ । २ । ३५ । सर्वाssदिभिः तसन्तैः युक्तात् नाम्नः द्वितीया स्यात् । सर्वतः - उभयत - अभितः परितो वा ग्रामं वनानि ॥ ६५ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy