________________
२०८ ]
[ हैम-शब्दानुशासनस्य
येन पश्चिमां गतः
तेन पश्चिमां नीतः ॥ ३३ ॥ द्वित्वेऽधो ऽध्युपरिभिः । २ । २ । ३४ ।
-
द्विरुक्तैः ए भिर्युक्तात् नाम्नः द्वितीया स्यात् । अधोऽधो ग्रामम् ।
अध्यऽधि ग्रामम् । उपर्युपरि ग्रामं ग्रामाः । द्वित्व इति किम् ?
अधो गृहस्य || ३४ ॥
सर्वो-भया -ऽभिपरिणा
तसा । २ । २ । ३५ ।
सर्वाssदिभिः तसन्तैः युक्तात्
नाम्नः
द्वितीया स्यात् ।
सर्वतः - उभयत - अभितः
परितो वा ग्रामं वनानि ॥ ६५ ॥