________________
--
-
-
-
स्वोपश-लघुवृत्तिः ]
[ २०७ गौणात् समया-निकषा-हाधिग-न्तरा-ऽन्तरेणा-ऽति-येनतेनै-द्वितीया । २ । २ । ३३ । समयाऽऽदिभिः युक्ताद् गौणात् नाम्नः
एक-द्वि-बहौ यथासंख्यम् अम्-औ-शस् इति
द्वितीया स्यात् । समया ग्रामम । निकषा गिरि नदी।
हा ! मैत्रं व्याधिः । घिग जाल्मम् । अन्तराऽन्तरेण च निषधं
नीलं च विदेहाः । अन्तरेण धर्म सुखं न स्यात् ।।
अतिवृद्धं कुरुन् महबलम् ।