________________
२०६ ]
कटे आस्ते,
स्थाल्यां तण्डुलान् पचति ॥ ३० ॥ नाम्नः प्रथमैक- द्वि-बहौ । २ । २ । ३१ एक - द्वि- हौ अर्थमात्रे वर्त्तमानात्
नाम्नः परा
[ हैम-शब्दानुशासनस्य
यथासंख्यं सि - औ - जसलक्षणा
प्रथमा स्यात् ।
डित्थः, गौः, शुक्रः
कारकः, दण्डी ॥ ३१ ॥
आमन्त्र्ये । २ । २ । ३२ ।
उामन्त्र्याऽथंवृत्तेः
नाम्नः
प्रथमा स्यात् ।
हे देव ! | आमन्त्र्य इति किम् ?
राजा भव ।। ३२ ।।