________________
स्वोपज्ञ-लघुवृत्तिः ]
[२०५
धर्मात् प्रमाद्यति, चौरेभ्यः-पलायते,
अध्ययनात् पराजयते, यवेभ्यो गां रक्षति, उपाध्यायातू अन्तर्द्धत्ते,
शृङ्गात् शरो जायते, हिमवतो गङ्गा प्रभवति, वलभ्याः श्री शत्रुञ्जयः षड् योजनानि,
कार्तिक्या आग्रहायणी मासे, चैत्रात मैत्रः पटुः, माथुराः पाटलिपुत्रकेभ्य
आव्यतराः ॥२९॥ क्रियाऽऽश्रयस्याऽऽधारोऽधिकरणम् । २ । २ । ३० । क्रियाऽऽश्रयस्य-कर्तुः कर्मणो वा आधारः
अधिकरणं स्यात् ।