SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०४ ] [ हैम-शब्दानुशासनस्यै कोप इति किम् ? शिष्यस्य कुप्यति, (विनयार्थम्) ||२७|| नोपसर्गात् क्रुद् दुहा । २ । २ । २८ । सोपसर्गाभ्यां क्रुद्-दुहिभ्यां योगे यं प्रति कोपः तत् संप्रदानं न स्यात् । मैत्रमभिक्रुध्यति - अभिद्रुह्यति । उपसर्गादिति किम् ? मैत्राय क्रुध्यति - द्रुह्यति ॥ २८ ॥ अपाये अवधिः - अपादामम् । २ । २ । २९ । अपाये= विश्लेषे यः अवधिः तत् अपादानं स्यात् । वृक्षात् पर्णं पतति, व्याघ्राद् बिभेति, अधर्मात् जुगुप्सते - विरमति वा,
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy