________________
२०४ ]
[ हैम-शब्दानुशासनस्यै
कोप इति किम् ? शिष्यस्य कुप्यति, (विनयार्थम्) ||२७|| नोपसर्गात् क्रुद् दुहा । २ । २ । २८ । सोपसर्गाभ्यां क्रुद्-दुहिभ्यां योगे यं प्रति कोपः
तत् संप्रदानं न स्यात् । मैत्रमभिक्रुध्यति - अभिद्रुह्यति । उपसर्गादिति किम् ?
मैत्राय क्रुध्यति - द्रुह्यति ॥ २८ ॥ अपाये अवधिः - अपादामम् । २ । २ । २९ ।
अपाये= विश्लेषे
यः
अवधिः
तत्
अपादानं स्यात् । वृक्षात् पर्णं पतति, व्याघ्राद् बिभेति,
अधर्मात् जुगुप्सते - विरमति वा,