________________
। २०३
स्वोप-लघुवृत्तिः । देवाय बलिं दत्ते, राजे कार्यमाचष्टे,
पत्ये शेते ॥ २५ ॥ स्पृहेाप्यं वा । २ । २ । २३ । स्पृहेाप्यं
वा संप्रदानं स्यात् । पुष्पेभ्यः-पुष्पाणि वा स्पृहयति ॥ २६॥ क्रुद्-द्रुहे-ा-ऽसूयार्थे
यैप्रति कोपः । २ । २ । २७ । ऋधाद्यर्थैर्द्धातुभिर्योगे यं प्रति कोपः तत्
सम्प्रदानं स्यात् । मैत्राय क्रुध्यति, द्रुह्यति, ईर्ण्यति,
असूयति वा । यं प्रतीति किम् ?
मनसा क्रुध्यति ।