________________
७२ 1
लुक् स्यात्,
सा चेत् पादपूरणी स्यात् ।
सैप दाशरथी रामः, सैप राजा युधिष्ठिरः । पादार्था इति किम् ?
स एष भरतो राजा ॥ ४५ ॥
[ हैम शब्दानुशासनस्य
एतदश्च व्यञ्जनेऽ - नग्नञ्समासे । १ । ३ । ४६ ।
एतदः तदश्व परस्य
सेः
व्यञ्जने परे
लुक् स्यात्,
अकि नञ् समासे न ।
एष दत्ते । स लाति ।