SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ] अ-नग्-नसमास इति किम् ? एषकः कृती । सको याति । अनेपो याति । असो वाति ॥ ४६॥ व्यञ्जनात् पञ्चमाऽन्तस्थायाः सरूपे वा । १।३।४७। व्यजनात् परस्य पंचमस्याऽन्तस्थायाश्च सरूपे वर्णे परे लुग् वा स्यात् । कुश्चो ङ्-डौ =क्रुझ्डौ, क्रुङौ । आदित्यो देवता अस्य= =आदित्यः, आदित्ययः । सरूप इति किम् ? वर्ण्यते ॥४७॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy