________________
स्वोपक्ष-लघुवृत्तिः ]
अ-नग्-नसमास इति किम् ? एषकः कृती । सको याति । अनेपो याति ।
असो वाति ॥ ४६॥ व्यञ्जनात् पञ्चमाऽन्तस्थायाः
सरूपे वा । १।३।४७। व्यजनात् परस्य पंचमस्याऽन्तस्थायाश्च सरूपे वर्णे परे
लुग् वा स्यात् । कुश्चो ङ्-डौ
=क्रुझ्डौ, क्रुङौ । आदित्यो देवता अस्य= =आदित्यः, आदित्ययः । सरूप इति किम् ? वर्ण्यते ॥४७॥