________________
७४
[ हैम-शब्दानुशासनस्य धुटो धुटि स्वे वा । १।३ । ४८ । व्यञ्जनात् परस्य धुटो
धुटि स्वे परे लुगू वा स्यात् । शिण्डि, शिण्डिड ।
स्व इति किम् ? तप्र्ता, दर्मा ॥ ४८ ॥ तृतीयस्तृतीयचतुर्थे । १ । ३ । ४९ । तृतीये चतुर्थे च परे धुटः
तृतीयः स्यात् ।
__ मज्जति, दोग्धा ॥ ४९ ॥ अघोषे प्रथमोऽशिटः । १ । ३ । ५० । ___ अघोषे परे