SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 1 स्वोपज्ञ - लघुवृत्ति: ] शिट्-वर्जस्य धुट : प्रथमः स्यात् । वाकू-पूता । अशिट इति किम् ? पयस्तु ॥ ५० ॥ विरामे वा । १ । ३ । ५१ । विरामस्थस्य अशिटो घुटः प्रथमो वा स्यात् । वाक्, वागू ॥ ५१ ॥ न सन्धिः । १ । ३ । ५२ । उक्तो वक्ष्यमाणश्च सन्धिः विरामे न स्यात् । दधि अत्र, तद् लुनाति ॥५२॥ [
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy