________________
1
स्वोपज्ञ - लघुवृत्ति: ]
शिट्-वर्जस्य धुट :
प्रथमः स्यात् ।
वाकू-पूता ।
अशिट इति किम् ? पयस्तु ॥ ५० ॥
विरामे वा । १ । ३ । ५१ ।
विरामस्थस्य
अशिटो घुटः प्रथमो वा स्यात् ।
वाक्, वागू ॥ ५१ ॥
न सन्धिः । १ । ३ । ५२ ।
उक्तो वक्ष्यमाणश्च सन्धिः
विरामे
न स्यात् ।
दधि अत्र, तद् लुनाति ॥५२॥
[