________________
स्वीपज्ञ-लधुवृत्तिः।
सहि-वहेरोच्चाऽवर्णस्य । १।३।४३ । सहि-वह्योर्दस्य तड्ढे परे
अनु लुक् स्यात् , . ओच्चाऽवर्णस्य ।
सोढा, उदवोढाम् ॥ ४३ ॥
उदः स्था-स्तम्भः सः । १ । ३। ४४ । उदः परयोः स्था-स्तम्भोः
सस्य लुक् स्यात् ।
___ उत्थाता-उत्तम्भिता ॥ ४४ ॥ तदः सेः स्वरे पादार्था । १।३ । ४५ । तद् परस्य सेः स्वरे परे