________________
।
। हैम-शब्दानुशासनस्य रो रे लुग्दीर्घश्चाऽदिदुतः । १ । ३ । ४१ । रस्य रे परे अनु लुक् स्यात् ,
अ-इ-उ-नाश्च दीर्घः । पुना रात्रिः, अग्नीरथेन, पटूराजा ।
अनु इत्येव ? अहोरूपम् ॥ ४१ ॥
Mr
ढस्तड्ढे । १ । ३ । ४२ । तनिमित्ते ढे परे ढस्य अनु लुक् स्यात्,
दीर्घश्चाऽदिदुतः । माढिः, लीढम् , गूढम् , तड्ढ इति किम् ?
मधुलिड् ढौकते ॥ ४२ ॥