SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ । । हैम-शब्दानुशासनस्य रो रे लुग्दीर्घश्चाऽदिदुतः । १ । ३ । ४१ । रस्य रे परे अनु लुक् स्यात् , अ-इ-उ-नाश्च दीर्घः । पुना रात्रिः, अग्नीरथेन, पटूराजा । अनु इत्येव ? अहोरूपम् ॥ ४१ ॥ Mr ढस्तड्ढे । १ । ३ । ४२ । तनिमित्ते ढे परे ढस्य अनु लुक् स्यात्, दीर्घश्चाऽदिदुतः । माढिः, लीढम् , गूढम् , तड्ढ इति किम् ? मधुलिड् ढौकते ॥ ४२ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy