SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ - स्वीपज्ञ-लघुवत्तिः । म्नां धुट्वर्गेऽन्त्योऽपदान्ते ।१।३।३९। अ-पदान्तस्थानाम् म-नानाम् धुटि वर्गे परे निमित्तस्यैव __ अन्त्यः अनु स्यात् । गन्ता, शङ्किता, कम्पिता । धुट् इति किम् ? आहन्महे । धुट्-वर्ग इति किम् ? गम्यते । अ-पदान्त इति किम् ? भवान् करोति ॥ ३९ ॥ शिड्-हेऽनुस्वारः । १।३।४०। अ-पदान्तस्थानाम् नाम् शिटि हे च परे अनुस्वारोऽनु स्यात् । पुंसि, दंशः, बृंहणम् ॥ ४०॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy