________________
[ हैम-शब्दानुशासनस्य
पुत्रस्याऽऽदिन-पुत्रादिन्याक्रोशे ।१।३।३८। आदिनि पुत्रादिनि च परे पुत्रस्थस्य तस्य
आक्रोशविषये द्वे रूपे
न स्याताम् । पुत्रादिनी त्वमसि पापे !,
पुत्र-पुत्रादिनी भव । आक्रोश इति किम् ? पुत्रादिनी शिशुमारी, पुत्रादिनीति वा । . पुत्र-पुत्रादिनी नागी,
पुत्र-पुत्रादिनीति वा ॥ ३८ ॥