________________
स्वोपश-लघुवृत्तिः ]
ततोऽस्याः । १।३। ३४ । ततः=अ-ञ्-वर्गात् परस्याः अस्याः अन्तस्थायाः द्वे रूपे वा स्याताम् ।
दव्यत्र. दध्यत्र ॥ ३४ ॥ शिटः प्रथम द्वितीयस्य ।। ।। ।३५॥ शिटः परयोः
प्रथम-द्वितीययोः
वा स्याताम् । त्वं करोषि-त्वं करोषि ।
त्वं क्खनसि-त्वं खनसि ॥३५॥
रात् परस्य शिटः स्वरे परे द्वे रूपे न स्याताम् ।
दर्शनम् ॥ ३७॥