________________
६६ )
[ हैम-शब्दानुशासनस्य अ-दीर्घाद विरामैकव्यञ्जने । १।३।३२ । अ-दीर्घात् स्वरात् परस्य
र-ह-स्वर-वर्जस्य वर्णस्य _ विरामे अ-संयुक्तव्यजने च परे अनु
द्वे रूपे वा स्याताम् । स्वक्क, त्वक् । दद्ध्यत्र, दध्यत्र ।
गोइत्रात, गोत्रात । अ-ह-स्वरस्येत्येव ?
वर्या, वा, तितउ ॥ ३२॥ अ-ञ्-वर्गस्यान्तस्थातः । १ । ३ । ३३ । अन्तस्थातः परस्य ञ्-वर्ज-वर्गस्य अनु द्वे रूपे
वा स्याताम् । उल्का, उल्का । अ-ज् इति किम् ? हल औ ॥ ३३ ॥