________________
स्वोपश-लघुवृत्ति: 1
-
-
दि-ह-स्वरस्याऽनु नवा । १।३।३१ ।
स्वरात् पराभ्याम् र-हाभ्यां परस्य
र-ह-स्वर-वर्जस्य वर्णस्य द्वे रूपे वा स्याताम् ,
अनु कार्यान्तरात् पश्चात् । अकी, अर्कः । ब्रम्म, ब्रह्म । अर्ह-स्वरस्येति किम् ? पद्मदः,
____ अर्हः, करः । स्वरेभ्य इत्येव ? अभ्यते । अनु इति किम् ? प्रोणुनाव ॥ ३१ ॥