________________
स्वोपक्षलघुवृत्तिः ]
.
.
.
अ
आ
..
ऋ
ऋ.
उ
ऊ
ए ऐ ओ औ सन्ध्य क्षरम् । १ । १ । ८ । ए ऐ ओ औ इत्येते
सन्ध्यक्षराणि स्युः ॥ ८॥ अं-अः अनुस्वार-विसर्गौ । १ । १ । ९ ।
अकारौ उच्चारणार्थी । 'अ' इति
नासिक्यो वर्णः । 'अ' इति च
कण्ट्यः ।. एतौ यथासङ्खयम्
अनुस्वार-विसगौ स्याताम् ॥९॥