________________
स्वोपज्ञ - लघुवृत्ति: ]
तः सह समासस्तत्पुरुषः कर्मधारयश्च स्यार । कृताकृतम् - पीताऽवपीतम् ।
क्तमिति किम् ?
कर्त्तव्यमकर्त्तव्यं च ।
नञादिभिन्नैरिति किम् ?
कृतं प्रकृतं.
कृतञ्चाविहितं च ॥ १०५ ॥
सेट् नाऽनिटा । ३ । १ । १०६ ।
सेट् क्तान्तं
नञादिभिन्नेनाऽनिटा सह
न समस्यते ।
क्लिशितमक्लिष्टम्, शितमशातम् । सेट् इति किम् ?
कृताकृतम् ।
[ ४३१
अनिट इति किम् ?
अशितानशितम् ॥ १०६ ॥