SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ५३.] [हैम-शब्दानुशासनस्य जघन्यपुरुषः, समानपुरुषः, मध्यपुरुषः, मध्यमपुरुषः, वीरपुरुषः ॥ १०३ ।। श्रेण्यादि कृतार्येश्च्ब्यर्थे ।३।१। १०४। श्रेण्यादि . एकार्थ ___कृतायैः सह व्यर्थे गम्ये समासस्तत्पुरुषः कर्मधारश्च स्यात् । श्रेणिकृताः, ऊककृताः । व्यर्थ इति किम् ? श्रेणयः कृताः केचित् ॥१०४॥ क्तं नादिभिन्नैः ।३। १ । १०५। तान्तं एकार्थ नप्रकारैरेव यानि भिन्नानि
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy