________________
५३.]
[हैम-शब्दानुशासनस्य
जघन्यपुरुषः, समानपुरुषः, मध्यपुरुषः,
मध्यमपुरुषः, वीरपुरुषः ॥ १०३ ।। श्रेण्यादि कृतार्येश्च्ब्यर्थे
।३।१। १०४। श्रेण्यादि
.
एकार्थ
___कृतायैः सह व्यर्थे गम्ये समासस्तत्पुरुषः
कर्मधारश्च स्यात् । श्रेणिकृताः, ऊककृताः । व्यर्थ इति किम् ?
श्रेणयः कृताः केचित् ॥१०४॥ क्तं नादिभिन्नैः ।३। १ । १०५। तान्तं एकार्थ नप्रकारैरेव यानि भिन्नानि