________________
स्वोपज्ञ - लघुवृत्तिः ]
उपमेयवाचि एकाथै : उपमानवाचिभिः
व्याघ्राद्यैः
[ ४२९
साधारणधर्मानुक्तौ समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । पुरुषव्याघ्रः वसिंही । साम्यानुक्ताविति किम् ?
पुरुषव्याघ्रः, शूरः इति मा भूत् ॥ १०२ ॥
पूर्वाऽपर- प्रथम चरम - जघन्यसमान - मध्य-मध्यम- वीरम्
। ३ । १ । १०३ ।
एतानि
एकार्थानि नाम्ना परेण समासस्तत्पुरुषः कर्म्मधारयच स्युः । पूर्व पुरुषः, अपरपुरुषः, प्रथमपुरुषः, चरमपुरुषः,