________________
કર૮ છે.
[ हैम-शब्दानुशासनस्य
समासस्तत्पुरुषः, कर्मधारयश्च स्यात्
वैयाकरणखसूची, मीमांसकदुर्दुरूढः । निन्द्यमिति किम् ?
वैयाकरणश्चौरः । अपापारिति किम् ?
___ पापवैयाकरणः, हतविधिः ॥१०१॥ उपमानं समान्यैः । ३ । १ । १०१ । उपमानवाचि एकार्थे
उपमानोपमेय-साधारणधर्मवाचिभिरेव समासस्तत्पुरुषः कर्मधारयश्च स्यात्
शस्त्रीश्यामा, मृगचपला । उपमानमिति फिम् ?
देवदत्ता श्यामा । सामान्यैरिति किम् ?
अग्निर्माणवकः ॥१०१॥ उपमेयं व्याघ्राद्यैः साम्यानुक्तौ । ३ । १ । १०२ ।