SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ કર૮ છે. [ हैम-शब्दानुशासनस्य समासस्तत्पुरुषः, कर्मधारयश्च स्यात् वैयाकरणखसूची, मीमांसकदुर्दुरूढः । निन्द्यमिति किम् ? वैयाकरणश्चौरः । अपापारिति किम् ? ___ पापवैयाकरणः, हतविधिः ॥१०१॥ उपमानं समान्यैः । ३ । १ । १०१ । उपमानवाचि एकार्थे उपमानोपमेय-साधारणधर्मवाचिभिरेव समासस्तत्पुरुषः कर्मधारयश्च स्यात् शस्त्रीश्यामा, मृगचपला । उपमानमिति फिम् ? देवदत्ता श्यामा । सामान्यैरिति किम् ? अग्निर्माणवकः ॥१०१॥ उपमेयं व्याघ्राद्यैः साम्यानुक्तौ । ३ । १ । १०२ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy