________________
स्वोपक्ष-लघुवृत्तिः।
[ ४२७ संज्ञा-तद्धितयोविषये, उत्तरपदे च परे, समाहारे चार्थे
अयमेव चाऽसंज्ञायां द्विगुश्च । पञ्चाम्राः, सप्तर्षयः ।
द्वैमातुरः,
अध्यद्धकंसः । पञ्चगवधनः, पञ्चनावप्रियः ।
पञ्चराजी । समाहारे चेति किम ?
अष्टौ प्रवचनमातरः । अ-नाम्नीति किम् ?
पाञ्चर्षम् ॥ ९९ ॥ निन्यं कुत्सनैरपापाद्यैः
।३।१ । १००। निन्धवाचि निन्दाहेतुभिः
पापादिवर्जेः सह