________________
[ हैम-शब्दानुशासनस्य
सन्-महत्-परमो-त्तमो-तकृष्टं पूजायाम् । ३ । १ । १०७ । एतानि
एकार्थानि
पूजायां गम्यमानायां पूज्यवचनै सह
समासस्तत्पुरुषः
कर्मधारयश्च स्यात् । सत्पुरुषः महापुरुषः, परमपुरुषः, उत्तमपुरुषः,
उत्कृष्टपुरुषः । पूजायामिति किम् ?
सन घटोऽस्तीत्यर्थः ॥ १०७ ॥ वृन्दारक-नाग-कुञ्जरैः ।३।१।१०८। पूजायां गम्यायां एभिः सह पूज्यवाचि
एकार्थ