________________
स्वोपज्ञ-लघुवत्तिः ।
समासस्तत्पुरुषः
कर्मधारयश्च स्यात् । गोवृन्दारकः, गोनागः, गोकुअरः । पूजायामिति किम् ?
सुसीमो नागः ॥ १०८ ॥ कतर-कतमौ जातिप्रश्ने
।३।१ । १०९।
एतौ
एकार्थी
जातिप्रश्ने गम्ये जात्यर्थेन नाम्ना समासस्तत्पुरुषः
कर्मधारयश्च स्यात् । कतरकठः, कतमगार्यः । जातिप्रश्न इति किम् ? कतरः शुक्ला,
कतमो गन्ता ॥ १०९॥ कि क्षेपे । ३ । १ । ११० ।