SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ-लघुवत्तिः । समासस्तत्पुरुषः कर्मधारयश्च स्यात् । गोवृन्दारकः, गोनागः, गोकुअरः । पूजायामिति किम् ? सुसीमो नागः ॥ १०८ ॥ कतर-कतमौ जातिप्रश्ने ।३।१ । १०९। एतौ एकार्थी जातिप्रश्ने गम्ये जात्यर्थेन नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । कतरकठः, कतमगार्यः । जातिप्रश्न इति किम् ? कतरः शुक्ला, कतमो गन्ता ॥ १०९॥ कि क्षेपे । ३ । १ । ११० ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy