________________
[-शब्दानुशासनस्थ
निन्दायां गम्यमानायां
'किम्' इति
एकार्थ
कुत्स्यवाचिना समासस्तत्पुरुषः
कर्मधारयश्च स्यात् । किंराजा, किंगौः ।
क्षेप इति किम् ?
को राजा तत्र ? ॥ ११०॥ पोटा-युवति--स्तोक-कतिपयगृष्टि--धेनु-वशा-वेहद्बष्कयणी-प्रवक्तृ-श्रोत्रियाध्यायक-धूर्त--प्रशंसारूडैर्जातिः ।३।१ । १११ । पोटादिभिः प्रशंसारूढैश्च सह
जातिवाचि