SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३०० ] [ हैम-शब्दानुशासनस्य अ - पान्त इति किम् ? प्रनिद्वेष्टि । पाठ इति किम् ? प्रनिचकार ॥ ८० ॥ द्वित्वेऽप्यन्तेऽप्यनितेः, परेऽस्तु वा । २ । ३ । ८१ । अ - दुरुपसर्गान्तःस्थाद् रादेः परस्य अनितेन द्वित्वा - द्वित्वयोः अन्ता - नन्तयोश्च ण् स्यात् । परिपूर्वस्य वा स्यात् । प्राणिणिषति - पराणिति, हे प्रा । पर्यणिणिषति – पर्यनिनिषति । पर्यणिति - पर्यनिति हे पण हे पर्यन् ॥ ८१ ॥ हनः । २ । ३ । ८२ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy