________________
३०० ]
[ हैम-शब्दानुशासनस्य
अ - पान्त इति किम् ? प्रनिद्वेष्टि ।
पाठ इति किम् ?
प्रनिचकार ॥ ८० ॥
द्वित्वेऽप्यन्तेऽप्यनितेः, परेऽस्तु वा । २ । ३ । ८१ । अ - दुरुपसर्गान्तःस्थाद् रादेः परस्य अनितेन द्वित्वा - द्वित्वयोः अन्ता - नन्तयोश्च
ण् स्यात् ।
परिपूर्वस्य वा स्यात् । प्राणिणिषति - पराणिति,
हे प्रा ।
पर्यणिणिषति – पर्यनिनिषति । पर्यणिति - पर्यनिति
हे पण हे पर्यन् ॥ ८१ ॥
हनः । २ । ३ । ८२ ।