________________
स्वोपक्ष-लघुवृत्ति: परिणिपद्यते-प्रणिनदति । प्रणिगदति-प्रणिवपति ।
प्रणिवहति-प्रणिशाम्यति । प्रणिचिनोति-प्रणियाति । प्रणिवाति-प्रणिद्राति ।
प्रणिप्साति-प्रणिष्यति । प्रणिहन्ति-प्रणिदेग्धि ।
अन्तर्णिमिमीते ॥ ७९ ॥ अ--क-खाद्य--पान्ते वा । २।३ । ८० । धातुपाठे क-खादिः पान्तश्च यो धातुपाठः
ताभ्यामन्यस्मिन् धातौ परे अदुरुपसर्गान्तःस्थाद् रादेः परस्य
ने! ण वा स्यात् । प्रणिपचति, प्रनिपचति । अ-कखादीति किम् ? प्रनिकरोति-प्रनिखनति ।