________________
%
-
-
-
२८)
[ हैम-शब्दानुशासनस्य अ-दुरुपसर्गान्तःस्थाद् रादेः परस्य नशः शन्तस्य
नो ण् स्यात् । प्रणश्यति, अन्तर्णश्यति । श इति किम् ?
प्रनक्ष्यति ॥ ७८ ॥ ने-ओ-दा--पत--पद-नद--गद-वपीवही--शमू--चिग्--या--ति-वातिद्रात--प्साति--स्थति--हन्ति
देग्धौ ।२ । ३ । ७९ ।। अ-दुरुपसर्गान्तःस्थाद् रादेः परस्य उपसर्गस्य नेनों माङादिषु परेषु
" स्यात् । प्रणिमिमीते-परिणिमयते । प्रणिददाति परिणिदयते ।
प्रणिदधाति-प्रणिपतति ।