________________
स्वोपज्ञ - लघुवृत्ति: ]
अ - दुरुपसर्गान्तिःस्थाद् रादेः परस्य हन्तेन ण् स्यात् ।
प्राण्यत, ग्रहण्यते, अन्तर्हण्यते ॥ ८२ ॥ वमि वा । २ । ३ । ८३ ।
अ - दुरुपसर्गान्तःस्थाद् रादेः परस्य हन्तेन
मोः परयो णू वा स्यात् ।
प्रहण्वः - प्रहन्वः । प्रहमि हन्मि ।
अन्तर्हण्वः - अन्तर्हन्वः ।
अन्तर्हमः - अन्तर्हन्मः || ८३ ॥
निंस-- निक्ष-निन्द:
कृति वा । २ । ३ । ८४
अ - दुरुपसर्गान्तःस्थाद् रादेः परस्य
निसादिधातोः
[ ३०१
नो ण् वा स्यात् ।
कृत्प्रयये । प्रणिसनम् - प्रनिसनम् ।