SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३०२ ] [ हैम-शब्दानुशासनस्य प्रणिक्षणम् - प्रनिक्षणम् । प्रणिन्दनम् - प्रनिन्दनम् । कृतीति किम् ? प्रणिस्ते ॥ ८४ ॥ स्वरात् । २ । ३ । ८५ । अ - दुरुपसर्गान्तःस्थाद् रादेः परस्य स्वरादुत्तरस्य कृतो नो ण् स्यात् । प्रहाण, प्रहीणः ॥ ८५ ॥ नाम्यादेरेव ने । २ । ३ । ८६ । अ - दुरुपसर्गान्तःस्थादू रादेः परस्य नाssगमे सति नाम्यादेरेव धातोः परस्य स्वरादुत्तरस्य कृतस्य नो णू वा स्यात् । प्रेङ्खणम्, प्रेङ्गणम्, प्रेङ्गणीयम् । नाम्यादेरिति किम् ? प्रमङ्गनम् ॥ ८६ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy