________________
३०२ ]
[ हैम-शब्दानुशासनस्य
प्रणिक्षणम् - प्रनिक्षणम् । प्रणिन्दनम् - प्रनिन्दनम् । कृतीति किम् ? प्रणिस्ते ॥ ८४ ॥
स्वरात् । २ । ३ । ८५ ।
अ - दुरुपसर्गान्तःस्थाद् रादेः परस्य स्वरादुत्तरस्य कृतो
नो ण् स्यात् । प्रहाण, प्रहीणः ॥ ८५ ॥
नाम्यादेरेव ने । २ । ३ । ८६ ।
अ - दुरुपसर्गान्तःस्थादू रादेः परस्य नाssगमे सति
नाम्यादेरेव धातोः परस्य
स्वरादुत्तरस्य कृतस्य
नो णू वा स्यात् ।
प्रेङ्खणम्, प्रेङ्गणम्, प्रेङ्गणीयम् । नाम्यादेरिति किम् ?
प्रमङ्गनम् ॥ ८६ ॥