________________
स्वोपक्ष-लघुवृत्ति: 1
[ ३०३
ब्यानादे म्युपान्त्याहा । २।३। ८७। अ-दुरुपसर्गान्तःस्थाद् रादेः
परो यो व्यञ्जनादिः
नाम्युपान्त्यो धातुः ततः परस्य
कृतः स्वरात्परस्य
___ नो ण् वा स्यात् । प्रमेहणम्-प्रमेहनम् । व्यअनाऽऽदेरेति किम् ?
प्रोहणम् । नाम्युपान्त्यात् इति किम् ?
प्रवपणम्-प्रवहणम् । स्वराद् इत्येव ?
प्रभुनः । अदुः इत्येव ?
दुर्मोहनः । ल-च-टाऽऽदिवर्जनं किम् ?
प्रभेदनम्-प्रभोजनम् ।