SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३०४] हैम-शब्दानुशासनस्थ स्वरात् [२-३-८५] इत्यनेन नित्यप्राप्ते विभाषेयम् ॥ ८७ ॥ णेर्वा । २।३ । ८८ । अ-दुरुपसर्गान्तःस्थाद् रादेः परस्य ण्यन्तस्य धातोविहितस्य स्वरात् परस्य नो ण वा स्यात् । प्रमगणा-प्रमङ्गना । विहित-विशेषणं किम् ? प्रयाप्यमाण:-प्रयाप्यमानः इति क्यान्तरेऽपि स्यात् ॥८८॥ निर्विणः । २ । ३ । ८९ । नि-विदेः सत्तालाभ-विचारणार्थात् परस्य क्तस्य नो णत्वं स्यात् । निर्विष्णः ॥ ८९ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy