________________
३०४]
हैम-शब्दानुशासनस्थ
स्वरात् [२-३-८५] इत्यनेन नित्यप्राप्ते
विभाषेयम् ॥ ८७ ॥ णेर्वा । २।३ । ८८ । अ-दुरुपसर्गान्तःस्थाद् रादेः परस्य
ण्यन्तस्य धातोविहितस्य स्वरात् परस्य
नो ण वा स्यात् ।
प्रमगणा-प्रमङ्गना । विहित-विशेषणं किम् ? प्रयाप्यमाण:-प्रयाप्यमानः
इति क्यान्तरेऽपि स्यात् ॥८८॥ निर्विणः । २ । ३ । ८९ ।
नि-विदेः
सत्तालाभ-विचारणार्थात् परस्य क्तस्य नो णत्वं स्यात् ।
निर्विष्णः ॥ ८९ ॥