SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३८६ ] अव्ययीभावः तत्राऽऽदाय मिथः तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः 1 ३ । १ । १६ । तत्रेति सप्तम्यन्तं, [ हैम-शब्दानुशासनस्य मिथ आदाय इति क्रियाव्यतिहारे, तेनेति तृतीयान्तं, मिथः प्रहृत्य इति क्रियाव्यतिहारे, समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे वाच्ये समासोऽव्ययीभावः स्यात् । केशाकेश, दण्डादण्डि । तत्रेति तेनेति च किम् ? केशांश्च केशांव गृहीत्वा, मुखं च मुखं प्रहृत्य कृतं युद्धम् । आदायेति प्रहृत्येति च किम् ? केशेषु च केशेषु च स्थित्वा,
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy