________________
३८६ ]
अव्ययीभावः
तत्राऽऽदाय मिथः तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः
1 ३ । १ । १६ ।
तत्रेति सप्तम्यन्तं,
[ हैम-शब्दानुशासनस्य
मिथ आदाय इति क्रियाव्यतिहारे,
तेनेति तृतीयान्तं,
मिथः प्रहृत्य इति क्रियाव्यतिहारे,
समानरूपेण नाम्ना
युद्धविषयेऽन्यपदार्थे वाच्ये
समासोऽव्ययीभावः स्यात् ।
केशाकेश, दण्डादण्डि ।
तत्रेति तेनेति च किम् ? केशांश्च केशांव गृहीत्वा,
मुखं च मुखं प्रहृत्य
कृतं युद्धम् ।
आदायेति प्रहृत्येति च किम् ? केशेषु च केशेषु च स्थित्वा,