________________
स्वोपक्ष-लघुवृत्तिः।
[ ३८७ दण्डैश्च दण्डैश्चागत्य कृतं युद्धम्
गृहकोकिलाभ्याम् । सरूपेणेति किम् ? हस्ते च पादे च गृहीत्वा
कृतं युद्धम् । युद्ध इति किम् ? ___ हस्ते च हस्ते चादाय
सख्यं कृतम् ॥ २६ ॥ नदीभिर्नाम्नि । ३ । १ । २७ । नाम नदीवाचिना संज्ञायां अन्यपदार्थे
समासोऽव्ययीभावः स्यात् । उन्मत्तगङ्गं देशः, तूष्णीगङ्गम् । नाम्नीति किम् ?
शीघ्रगङ्गो देशः ॥ २७॥ संख्या समाहारे । ३ । १ । २८ ।