SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः। [ ३८७ दण्डैश्च दण्डैश्चागत्य कृतं युद्धम् गृहकोकिलाभ्याम् । सरूपेणेति किम् ? हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् ? ___ हस्ते च हस्ते चादाय सख्यं कृतम् ॥ २६ ॥ नदीभिर्नाम्नि । ३ । १ । २७ । नाम नदीवाचिना संज्ञायां अन्यपदार्थे समासोऽव्ययीभावः स्यात् । उन्मत्तगङ्गं देशः, तूष्णीगङ्गम् । नाम्नीति किम् ? शीघ्रगङ्गो देशः ॥ २७॥ संख्या समाहारे । ३ । १ । २८ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy