SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४७२ । बहुलं नाम्नि लुब् न स्यात् । अरण्येतिलकाः, युधिष्ठिरः । अद् - व्यञ्जनादिति किम् ? भूमिपाशः । नाम्नीत्येव ? तीर्थकाकः ॥ १८ ॥ प्राक् कारस्य व्यञ्जने । ३ । २ । १९ । राजलभ्यो रक्षानिर्वेशः =कारः । प्राचां देशे यः कारः तस्य संज्ञायां गम्यमानायां अद्-व्यञ्जनात् परस्याः सप्तम्या [ हैम-शब्दानुशासनस्य व्यञ्जनादौ उत्तरपदे लुब् न स्यात् । मुकुटेकार्षापणः, समिधिमापकः । प्राक् इति किम् ? यूथपशुः । उदीचामयं न प्राचां ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy