________________
स्वीपश-लघुवृत्तिः ] कार इति किम् ?
___अभ्यर्हितपशुः । व्यअन इति किम् ?
अविकटोरणः ॥ १९ ॥ तत्पुरुषे कृति ।३।२ । २० । अद्-व्यञ्जनात् परस्याः सप्तम्या:
कृदन्ते उत्तरपदे
तत्पुरुषे
लुब् न स्यात् ।
स्तम्बेरमः, भस्मनिहुतम् । तत्पुरुष इति किम् ?
धन्वकारकः । अद्-व्यअनादित्येव ?
कुरुचरः ॥ २० ॥ मध्यान्ताद् गुरौ । ३ । २। २१ । आभ्यां परस्याः
सप्तम्या