SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४७४ ] गुरौ उत्तरपदे लुब् न स्यात् । अ -- मूर्द्ध - मस्तकात् मूर्द्ध-मस्तकवत् स्वाङ्गवाचिनः सप्तम्याः [ हैम-शब्दानुशासनस्ये मध्येगुरुः, अन्तेगुरुः ॥ २१ ॥ स्वाङ्गाद- कामे । ३ । २ । २३ । कण्ठे कालः अद्-व्यञ्जनात् परस्याः कामवर्जे उत्तरपदे लुब् न स्यात् । अ - मूर्द्धमस्तकादिति किम् ? मूर्द्धशिखः, मस्तकशिखः । अ - काम इति किम् ? मुखकामः ।। २२ ॥ बन्धे घञि नवा । ३ । २ । २३ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy