________________
४७४ ]
गुरौ
उत्तरपदे
लुब् न स्यात् ।
अ -- मूर्द्ध - मस्तकात्
मूर्द्ध-मस्तकवत् स्वाङ्गवाचिनः
सप्तम्याः
[ हैम-शब्दानुशासनस्ये
मध्येगुरुः, अन्तेगुरुः ॥ २१ ॥ स्वाङ्गाद- कामे
। ३ । २ । २३ ।
कण्ठे कालः
अद्-व्यञ्जनात् परस्याः
कामवर्जे उत्तरपदे
लुब् न स्यात् ।
अ - मूर्द्धमस्तकादिति किम् ? मूर्द्धशिखः, मस्तकशिखः ।
अ - काम इति किम् ?
मुखकामः ।। २२ ॥ बन्धे घञि नवा । ३ । २ । २३ ।