SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ स्वीपक्ष-लघुवृत्तिः ] बन्धे धजन्ते उत्तरपदे अद्-व्यञ्जनात् परस्याः सप्तम्या लुब् वा न स्यात् । हस्तबन्धः-हस्तेबन्धः, चक्रेबन्धः-चक्रवन्धः । घमि इति किम् ? अजन्ते, - हस्तबन्धः ॥२३॥ कालात् तन-तर-तम-काले ।३।२।२४। अद्-व्यअनान्तात् कालवाचिनः परस्याः सप्तम्याः तनादिप्रत्ययेषु काले चोत्तरपदे वा लुब् न स्यात् । पूर्वाहणेतनः-पूर्वाह्नतनः । पूर्वाणेतराम्-पूर्वाहणेतराम् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy