________________
स्वीपक्ष-लघुवृत्तिः ] बन्धे धजन्ते उत्तरपदे अद्-व्यञ्जनात् परस्याः सप्तम्या
लुब् वा न स्यात् । हस्तबन्धः-हस्तेबन्धः,
चक्रेबन्धः-चक्रवन्धः । घमि इति किम् ? अजन्ते,
- हस्तबन्धः ॥२३॥ कालात् तन-तर-तम-काले
।३।२।२४। अद्-व्यअनान्तात् कालवाचिनः परस्याः
सप्तम्याः तनादिप्रत्ययेषु काले चोत्तरपदे
वा लुब् न स्यात् । पूर्वाहणेतनः-पूर्वाह्नतनः ।
पूर्वाणेतराम्-पूर्वाहणेतराम् ।