________________
४७६ )
[ हैम-शब्दानुशासनस्य पूर्वाहणेतमाम-पूर्वाह्नतमाम् ।
पूर्वाहणेकाले-पूर्वाह्नकाले । कालादिति किम् ?
शुक्लतरे, शुक्लतमे । अद्-व्यञ्जनादित्येव ?
रात्रितरायाम् ॥ २४ ॥ शय-वासि-वासेष्व--कालात्
।३।२। २५। अ-कालवाचिनः
अद्-व्यञ्जनात् परस्याः सप्तम्या: एफुत्तरपदेषु
लुब् वा न स्यात् । बिलेशयः-बिलशयः ।
वनेवासी-वनवासी ।
ग्रामेवासः-ग्रामवासः । अ-कालादिति किम् ?
पूर्वाणशयः ॥ २५ ॥