SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४७६ ) [ हैम-शब्दानुशासनस्य पूर्वाहणेतमाम-पूर्वाह्नतमाम् । पूर्वाहणेकाले-पूर्वाह्नकाले । कालादिति किम् ? शुक्लतरे, शुक्लतमे । अद्-व्यञ्जनादित्येव ? रात्रितरायाम् ॥ २४ ॥ शय-वासि-वासेष्व--कालात् ।३।२। २५। अ-कालवाचिनः अद्-व्यञ्जनात् परस्याः सप्तम्या: एफुत्तरपदेषु लुब् वा न स्यात् । बिलेशयः-बिलशयः । वनेवासी-वनवासी । ग्रामेवासः-ग्रामवासः । अ-कालादिति किम् ? पूर्वाणशयः ॥ २५ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy